कृदन्तरूपाणि - अनु + सम् + तन् - तनुँ विस्तारे - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुसन्तननम् / अनुसंतननम्
अनीयर्
अनुसन्तननीयः / अनुसंतननीयः - अनुसन्तननीया / अनुसंतननीया
ण्वुल्
अनुसन्तानकः / अनुसंतानकः - अनुसन्तानिका / अनुसंतानिका
तुमुँन्
अनुसन्तनितुम् / अनुसंतनितुम्
तव्य
अनुसन्तनितव्यः / अनुसंतनितव्यः - अनुसन्तनितव्या / अनुसंतनितव्या
तृच्
अनुसन्तनिता / अनुसंतनिता - अनुसन्तनित्री / अनुसंतनित्री
ल्यप्
अनुसन्तत्य / अनुसंतत्य
क्तवतुँ
अनुसन्ततवान् / अनुसंततवान् - अनुसन्ततवती / अनुसंततवती
क्त
अनुसन्ततः / अनुसंततः - अनुसन्तता / अनुसंतता
शतृँ
अनुसन्तन्वन् / अनुसंतन्वन् - अनुसन्तन्वती / अनुसंतन्वती
शानच्
अनुसन्तन्वानः / अनुसंतन्वानः - अनुसन्तन्वाना / अनुसंतन्वाना
ण्यत्
अनुसन्तान्यः / अनुसंतान्यः - अनुसन्तान्या / अनुसंतान्या
अच्
अनुसन्तनः / अनुसंतनः - अनुसन्तना - अनुसंतना
घञ्
अनुसन्तानः / अनुसंतानः
क्तिन्
अनुसन्ततिः / अनुसंततिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः