कृदन्तरूपाणि - अभि + सम् + तन् - तनुँ विस्तारे - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिसन्तननम् / अभिसंतननम्
अनीयर्
अभिसन्तननीयः / अभिसंतननीयः - अभिसन्तननीया / अभिसंतननीया
ण्वुल्
अभिसन्तानकः / अभिसंतानकः - अभिसन्तानिका / अभिसंतानिका
तुमुँन्
अभिसन्तनितुम् / अभिसंतनितुम्
तव्य
अभिसन्तनितव्यः / अभिसंतनितव्यः - अभिसन्तनितव्या / अभिसंतनितव्या
तृच्
अभिसन्तनिता / अभिसंतनिता - अभिसन्तनित्री / अभिसंतनित्री
ल्यप्
अभिसन्तत्य / अभिसंतत्य
क्तवतुँ
अभिसन्ततवान् / अभिसंततवान् - अभिसन्ततवती / अभिसंततवती
क्त
अभिसन्ततः / अभिसंततः - अभिसन्तता / अभिसंतता
शतृँ
अभिसन्तन्वन् / अभिसंतन्वन् - अभिसन्तन्वती / अभिसंतन्वती
शानच्
अभिसन्तन्वानः / अभिसंतन्वानः - अभिसन्तन्वाना / अभिसंतन्वाना
ण्यत्
अभिसन्तान्यः / अभिसंतान्यः - अभिसन्तान्या / अभिसंतान्या
अच्
अभिसन्तनः / अभिसंतनः - अभिसन्तना - अभिसंतना
घञ्
अभिसन्तानः / अभिसंतानः
क्तिन्
अभिसन्ततिः / अभिसंततिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः