कृदन्तरूपाणि - दुर् + तन् - तनुँ विस्तारे - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुस्तननम्
अनीयर्
दुस्तननीयः - दुस्तननीया
ण्वुल्
दुस्तानकः - दुस्तानिका
तुमुँन्
दुस्तनितुम्
तव्य
दुस्तनितव्यः - दुस्तनितव्या
तृच्
दुस्तनिता - दुस्तनित्री
ल्यप्
दुस्तत्य
क्तवतुँ
दुस्ततवान् - दुस्ततवती
क्त
दुस्ततः - दुस्तता
शतृँ
दुस्तन्वन् - दुस्तन्वती
शानच्
दुस्तन्वानः - दुस्तन्वाना
ण्यत्
दुस्तान्यः - दुस्तान्या
अच्
दुस्तनः - दुस्तना
घञ्
दुस्तानः
क्तिन्
दुस्ततिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः