कृदन्तरूपाणि - निर् + तन् - तनुँ विस्तारे - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्तननम्
अनीयर्
निस्तननीयः - निस्तननीया
ण्वुल्
निस्तानकः - निस्तानिका
तुमुँन्
निस्तनितुम्
तव्य
निस्तनितव्यः - निस्तनितव्या
तृच्
निस्तनिता - निस्तनित्री
ल्यप्
निस्तत्य
क्तवतुँ
निस्ततवान् - निस्ततवती
क्त
निस्ततः - निस्तता
शतृँ
निस्तन्वन् - निस्तन्वती
शानच्
निस्तन्वानः - निस्तन्वाना
ण्यत्
निस्तान्यः - निस्तान्या
अच्
निस्तनः - निस्तना
घञ्
निस्तानः
क्तिन्
निस्ततिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः