कृदन्तरूपाणि - परि + आङ् + तन् - तनुँ विस्तारे - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्यातननम्
अनीयर्
पर्यातननीयः - पर्यातननीया
ण्वुल्
पर्यातानकः - पर्यातानिका
तुमुँन्
पर्यातनितुम्
तव्य
पर्यातनितव्यः - पर्यातनितव्या
तृच्
पर्यातनिता - पर्यातनित्री
ल्यप्
पर्यातत्य
क्तवतुँ
पर्याततवान् - पर्याततवती
क्त
पर्याततः - पर्यातता
शतृँ
पर्यातन्वन् - पर्यातन्वती
शानच्
पर्यातन्वानः - पर्यातन्वाना
ण्यत्
पर्यातान्यः - पर्यातान्या
अच्
पर्यातनः - पर्यातना
घञ्
पर्यातानः
क्तिन्
पर्याततिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः