कृदन्तरूपाणि - वि + अति + तन् + यङ्लुक् - तनुँ विस्तारे - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
व्यतितन्तननम् / व्यतितंतननम्
अनीयर्
व्यतितन्तननीयः / व्यतितंतननीयः - व्यतितन्तननीया / व्यतितंतननीया
ण्वुल्
व्यतितन्तानकः / व्यतितंतानकः - व्यतितन्तानिका / व्यतितंतानिका
तुमुँन्
व्यतितन्तनितुम् / व्यतितंतनितुम्
तव्य
व्यतितन्तनितव्यः / व्यतितंतनितव्यः - व्यतितन्तनितव्या / व्यतितंतनितव्या
तृच्
व्यतितन्तनिता / व्यतितंतनिता - व्यतितन्तनित्री / व्यतितंतनित्री
ल्यप्
व्यतितन्तत्य / व्यतितंतत्य
क्तवतुँ
व्यतितन्तनितवान् / व्यतितंतनितवान् - व्यतितन्तनितवती / व्यतितंतनितवती
क्त
व्यतितन्तनितः / व्यतितंतनितः - व्यतितन्तनिता / व्यतितंतनिता
शतृँ
व्यतितन्तनन् / व्यतितंतनन् - व्यतितन्तनती / व्यतितंतनती
ण्यत्
व्यतितन्तान्यः / व्यतितंतान्यः - व्यतितन्तान्या / व्यतितंतान्या
अच्
व्यतितन्तनः / व्यतितंतनः - व्यतितन्तना - व्यतितंतना
घञ्
व्यतितन्तानः / व्यतितंतानः
व्यतितन्तना / व्यतितंतना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः