कृदन्तरूपाणि - उत् + तन् + यङ्लुक् - तनुँ विस्तारे - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उत्तन्तननम् / उत्तंतननम्
अनीयर्
उत्तन्तननीयः / उत्तंतननीयः - उत्तन्तननीया / उत्तंतननीया
ण्वुल्
उत्तन्तानकः / उत्तंतानकः - उत्तन्तानिका / उत्तंतानिका
तुमुँन्
उत्तन्तनितुम् / उत्तंतनितुम्
तव्य
उत्तन्तनितव्यः / उत्तंतनितव्यः - उत्तन्तनितव्या / उत्तंतनितव्या
तृच्
उत्तन्तनिता / उत्तंतनिता - उत्तन्तनित्री / उत्तंतनित्री
ल्यप्
उत्तन्तत्य / उत्तंतत्य
क्तवतुँ
उत्तन्तनितवान् / उत्तंतनितवान् - उत्तन्तनितवती / उत्तंतनितवती
क्त
उत्तन्तनितः / उत्तंतनितः - उत्तन्तनिता / उत्तंतनिता
शतृँ
उत्तन्तनन् / उत्तंतनन् - उत्तन्तनती / उत्तंतनती
ण्यत्
उत्तन्तान्यः / उत्तंतान्यः - उत्तन्तान्या / उत्तंतान्या
अच्
उत्तन्तनः / उत्तंतनः - उत्तन्तना - उत्तंतना
घञ्
उत्तन्तानः / उत्तंतानः
उत्तन्तना / उत्तंतना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः