कृदन्तरूपाणि - अभि + अव + तन् + यङ्लुक् - तनुँ विस्तारे - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्यवतन्तननम् / अभ्यवतंतननम्
अनीयर्
अभ्यवतन्तननीयः / अभ्यवतंतननीयः - अभ्यवतन्तननीया / अभ्यवतंतननीया
ण्वुल्
अभ्यवतन्तानकः / अभ्यवतंतानकः - अभ्यवतन्तानिका / अभ्यवतंतानिका
तुमुँन्
अभ्यवतन्तनितुम् / अभ्यवतंतनितुम्
तव्य
अभ्यवतन्तनितव्यः / अभ्यवतंतनितव्यः - अभ्यवतन्तनितव्या / अभ्यवतंतनितव्या
तृच्
अभ्यवतन्तनिता / अभ्यवतंतनिता - अभ्यवतन्तनित्री / अभ्यवतंतनित्री
ल्यप्
अभ्यवतन्तत्य / अभ्यवतंतत्य
क्तवतुँ
अभ्यवतन्तनितवान् / अभ्यवतंतनितवान् - अभ्यवतन्तनितवती / अभ्यवतंतनितवती
क्त
अभ्यवतन्तनितः / अभ्यवतंतनितः - अभ्यवतन्तनिता / अभ्यवतंतनिता
शतृँ
अभ्यवतन्तनन् / अभ्यवतंतनन् - अभ्यवतन्तनती / अभ्यवतंतनती
ण्यत्
अभ्यवतन्तान्यः / अभ्यवतंतान्यः - अभ्यवतन्तान्या / अभ्यवतंतान्या
अच्
अभ्यवतन्तनः / अभ्यवतंतनः - अभ्यवतन्तना - अभ्यवतंतना
घञ्
अभ्यवतन्तानः / अभ्यवतंतानः
अभ्यवतन्तना / अभ्यवतंतना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः