कृदन्तरूपाणि - प्र + तन् + यङ्लुक् - तनुँ विस्तारे - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतन्तननम् / प्रतंतननम्
अनीयर्
प्रतन्तननीयः / प्रतंतननीयः - प्रतन्तननीया / प्रतंतननीया
ण्वुल्
प्रतन्तानकः / प्रतंतानकः - प्रतन्तानिका / प्रतंतानिका
तुमुँन्
प्रतन्तनितुम् / प्रतंतनितुम्
तव्य
प्रतन्तनितव्यः / प्रतंतनितव्यः - प्रतन्तनितव्या / प्रतंतनितव्या
तृच्
प्रतन्तनिता / प्रतंतनिता - प्रतन्तनित्री / प्रतंतनित्री
ल्यप्
प्रतन्तत्य / प्रतंतत्य
क्तवतुँ
प्रतन्तनितवान् / प्रतंतनितवान् - प्रतन्तनितवती / प्रतंतनितवती
क्त
प्रतन्तनितः / प्रतंतनितः - प्रतन्तनिता / प्रतंतनिता
शतृँ
प्रतन्तनन् / प्रतंतनन् - प्रतन्तनती / प्रतंतनती
ण्यत्
प्रतन्तान्यः / प्रतंतान्यः - प्रतन्तान्या / प्रतंतान्या
अच्
प्रतन्तनः / प्रतंतनः - प्रतन्तना - प्रतंतना
घञ्
प्रतन्तानः / प्रतंतानः
प्रतन्तना / प्रतंतना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः