कृदन्तरूपाणि - अनु + तन् + यङ्लुक् - तनुँ विस्तारे - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुतन्तननम् / अनुतंतननम्
अनीयर्
अनुतन्तननीयः / अनुतंतननीयः - अनुतन्तननीया / अनुतंतननीया
ण्वुल्
अनुतन्तानकः / अनुतंतानकः - अनुतन्तानिका / अनुतंतानिका
तुमुँन्
अनुतन्तनितुम् / अनुतंतनितुम्
तव्य
अनुतन्तनितव्यः / अनुतंतनितव्यः - अनुतन्तनितव्या / अनुतंतनितव्या
तृच्
अनुतन्तनिता / अनुतंतनिता - अनुतन्तनित्री / अनुतंतनित्री
ल्यप्
अनुतन्तत्य / अनुतंतत्य
क्तवतुँ
अनुतन्तनितवान् / अनुतंतनितवान् - अनुतन्तनितवती / अनुतंतनितवती
क्त
अनुतन्तनितः / अनुतंतनितः - अनुतन्तनिता / अनुतंतनिता
शतृँ
अनुतन्तनन् / अनुतंतनन् - अनुतन्तनती / अनुतंतनती
ण्यत्
अनुतन्तान्यः / अनुतंतान्यः - अनुतन्तान्या / अनुतंतान्या
अच्
अनुतन्तनः / अनुतंतनः - अनुतन्तना - अनुतंतना
घञ्
अनुतन्तानः / अनुतंतानः
अनुतन्तना / अनुतंतना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः