कृदन्तरूपाणि - सम् + आङ् + तन् + यङ्लुक् - तनुँ विस्तारे - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
समातन्तननम् / समातंतननम्
अनीयर्
समातन्तननीयः / समातंतननीयः - समातन्तननीया / समातंतननीया
ण्वुल्
समातन्तानकः / समातंतानकः - समातन्तानिका / समातंतानिका
तुमुँन्
समातन्तनितुम् / समातंतनितुम्
तव्य
समातन्तनितव्यः / समातंतनितव्यः - समातन्तनितव्या / समातंतनितव्या
तृच्
समातन्तनिता / समातंतनिता - समातन्तनित्री / समातंतनित्री
ल्यप्
समातन्तत्य / समातंतत्य
क्तवतुँ
समातन्तनितवान् / समातंतनितवान् - समातन्तनितवती / समातंतनितवती
क्त
समातन्तनितः / समातंतनितः - समातन्तनिता / समातंतनिता
शतृँ
समातन्तनन् / समातंतनन् - समातन्तनती / समातंतनती
ण्यत्
समातन्तान्यः / समातंतान्यः - समातन्तान्या / समातंतान्या
अच्
समातन्तनः / समातंतनः - समातन्तना - समातंतना
घञ्
समातन्तानः / समातंतानः
समातन्तना / समातंतना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः