कृदन्तरूपाणि - उप + तन् + यङ्लुक् - तनुँ विस्तारे - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपतन्तननम् / उपतंतननम्
अनीयर्
उपतन्तननीयः / उपतंतननीयः - उपतन्तननीया / उपतंतननीया
ण्वुल्
उपतन्तानकः / उपतंतानकः - उपतन्तानिका / उपतंतानिका
तुमुँन्
उपतन्तनितुम् / उपतंतनितुम्
तव्य
उपतन्तनितव्यः / उपतंतनितव्यः - उपतन्तनितव्या / उपतंतनितव्या
तृच्
उपतन्तनिता / उपतंतनिता - उपतन्तनित्री / उपतंतनित्री
ल्यप्
उपतन्तत्य / उपतंतत्य
क्तवतुँ
उपतन्तनितवान् / उपतंतनितवान् - उपतन्तनितवती / उपतंतनितवती
क्त
उपतन्तनितः / उपतंतनितः - उपतन्तनिता / उपतंतनिता
शतृँ
उपतन्तनन् / उपतंतनन् - उपतन्तनती / उपतंतनती
ण्यत्
उपतन्तान्यः / उपतंतान्यः - उपतन्तान्या / उपतंतान्या
अच्
उपतन्तनः / उपतंतनः - उपतन्तना - उपतंतना
घञ्
उपतन्तानः / उपतंतानः
उपतन्तना / उपतंतना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः