कृदन्तरूपाणि - निर् + तन् + यङ्लुक् - तनुँ विस्तारे - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्तन्तननम् / निस्तंतननम्
अनीयर्
निस्तन्तननीयः / निस्तंतननीयः - निस्तन्तननीया / निस्तंतननीया
ण्वुल्
निस्तन्तानकः / निस्तंतानकः - निस्तन्तानिका / निस्तंतानिका
तुमुँन्
निस्तन्तनितुम् / निस्तंतनितुम्
तव्य
निस्तन्तनितव्यः / निस्तंतनितव्यः - निस्तन्तनितव्या / निस्तंतनितव्या
तृच्
निस्तन्तनिता / निस्तंतनिता - निस्तन्तनित्री / निस्तंतनित्री
ल्यप्
निस्तन्तत्य / निस्तंतत्य
क्तवतुँ
निस्तन्तनितवान् / निस्तंतनितवान् - निस्तन्तनितवती / निस्तंतनितवती
क्त
निस्तन्तनितः / निस्तंतनितः - निस्तन्तनिता / निस्तंतनिता
शतृँ
निस्तन्तनन् / निस्तंतनन् - निस्तन्तनती / निस्तंतनती
ण्यत्
निस्तन्तान्यः / निस्तंतान्यः - निस्तन्तान्या / निस्तंतान्या
अच्
निस्तन्तनः / निस्तंतनः - निस्तन्तना - निस्तंतना
घञ्
निस्तन्तानः / निस्तंतानः
निस्तन्तना / निस्तंतना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः