कृदन्तरूपाणि - अव + तन् + यङ्लुक् - तनुँ विस्तारे - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवतन्तननम् / अवतंतननम्
अनीयर्
अवतन्तननीयः / अवतंतननीयः - अवतन्तननीया / अवतंतननीया
ण्वुल्
अवतन्तानकः / अवतंतानकः - अवतन्तानिका / अवतंतानिका
तुमुँन्
अवतन्तनितुम् / अवतंतनितुम्
तव्य
अवतन्तनितव्यः / अवतंतनितव्यः - अवतन्तनितव्या / अवतंतनितव्या
तृच्
अवतन्तनिता / अवतंतनिता - अवतन्तनित्री / अवतंतनित्री
ल्यप्
अवतन्तत्य / अवतंतत्य
क्तवतुँ
अवतन्तनितवान् / अवतंतनितवान् - अवतन्तनितवती / अवतंतनितवती
क्त
अवतन्तनितः / अवतंतनितः - अवतन्तनिता / अवतंतनिता
शतृँ
अवतन्तनन् / अवतंतनन् - अवतन्तनती / अवतंतनती
ण्यत्
अवतन्तान्यः / अवतंतान्यः - अवतन्तान्या / अवतंतान्या
अच्
अवतन्तनः / अवतंतनः - अवतन्तना - अवतंतना
घञ्
अवतन्तानः / अवतंतानः
अवतन्तना / अवतंतना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः