कृदन्तरूपाणि - अनु + तन् + यङ् - तनुँ विस्तारे - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुतन्तननम् / अनुतंतननम्
अनीयर्
अनुतन्तननीयः / अनुतंतननीयः - अनुतन्तननीया / अनुतंतननीया
ण्वुल्
अनुतन्तनकः / अनुतंतनकः - अनुतन्तनिका / अनुतंतनिका
तुमुँन्
अनुतन्तनितुम् / अनुतंतनितुम्
तव्य
अनुतन्तनितव्यः / अनुतंतनितव्यः - अनुतन्तनितव्या / अनुतंतनितव्या
तृच्
अनुतन्तनिता / अनुतंतनिता - अनुतन्तनित्री / अनुतंतनित्री
ल्यप्
अनुतन्तन्य / अनुतंतन्य
क्तवतुँ
अनुतन्तनितवान् / अनुतंतनितवान् - अनुतन्तनितवती / अनुतंतनितवती
क्त
अनुतन्तनितः / अनुतंतनितः - अनुतन्तनिता / अनुतंतनिता
शानच्
अनुतन्तन्यमानः / अनुतंतन्यमानः - अनुतन्तन्यमाना / अनुतंतन्यमाना
यत्
अनुतन्तन्यः / अनुतंतन्यः - अनुतन्तन्या / अनुतंतन्या
घञ्
अनुतन्तनः / अनुतंतनः
अनुतन्तना / अनुतंतना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः