कृदन्तरूपाणि - परि + तन् + यङ् - तनुँ विस्तारे - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परितन्तननम् / परितंतननम्
अनीयर्
परितन्तननीयः / परितंतननीयः - परितन्तननीया / परितंतननीया
ण्वुल्
परितन्तनकः / परितंतनकः - परितन्तनिका / परितंतनिका
तुमुँन्
परितन्तनितुम् / परितंतनितुम्
तव्य
परितन्तनितव्यः / परितंतनितव्यः - परितन्तनितव्या / परितंतनितव्या
तृच्
परितन्तनिता / परितंतनिता - परितन्तनित्री / परितंतनित्री
ल्यप्
परितन्तन्य / परितंतन्य
क्तवतुँ
परितन्तनितवान् / परितंतनितवान् - परितन्तनितवती / परितंतनितवती
क्त
परितन्तनितः / परितंतनितः - परितन्तनिता / परितंतनिता
शानच्
परितन्तन्यमानः / परितंतन्यमानः - परितन्तन्यमाना / परितंतन्यमाना
यत्
परितन्तन्यः / परितंतन्यः - परितन्तन्या / परितंतन्या
घञ्
परितन्तनः / परितंतनः
परितन्तना / परितंतना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः