कृदन्तरूपाणि - वि + तन् + यङ् - तनुँ विस्तारे - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वितन्तननम् / वितंतननम्
अनीयर्
वितन्तननीयः / वितंतननीयः - वितन्तननीया / वितंतननीया
ण्वुल्
वितन्तनकः / वितंतनकः - वितन्तनिका / वितंतनिका
तुमुँन्
वितन्तनितुम् / वितंतनितुम्
तव्य
वितन्तनितव्यः / वितंतनितव्यः - वितन्तनितव्या / वितंतनितव्या
तृच्
वितन्तनिता / वितंतनिता - वितन्तनित्री / वितंतनित्री
ल्यप्
वितन्तन्य / वितंतन्य
क्तवतुँ
वितन्तनितवान् / वितंतनितवान् - वितन्तनितवती / वितंतनितवती
क्त
वितन्तनितः / वितंतनितः - वितन्तनिता / वितंतनिता
शानच्
वितन्तन्यमानः / वितंतन्यमानः - वितन्तन्यमाना / वितंतन्यमाना
यत्
वितन्तन्यः / वितंतन्यः - वितन्तन्या / वितंतन्या
घञ्
वितन्तनः / वितंतनः
वितन्तना / वितंतना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः