कृदन्तरूपाणि - प्र + तन् + यङ् - तनुँ विस्तारे - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतन्तननम् / प्रतंतननम्
अनीयर्
प्रतन्तननीयः / प्रतंतननीयः - प्रतन्तननीया / प्रतंतननीया
ण्वुल्
प्रतन्तनकः / प्रतंतनकः - प्रतन्तनिका / प्रतंतनिका
तुमुँन्
प्रतन्तनितुम् / प्रतंतनितुम्
तव्य
प्रतन्तनितव्यः / प्रतंतनितव्यः - प्रतन्तनितव्या / प्रतंतनितव्या
तृच्
प्रतन्तनिता / प्रतंतनिता - प्रतन्तनित्री / प्रतंतनित्री
ल्यप्
प्रतन्तन्य / प्रतंतन्य
क्तवतुँ
प्रतन्तनितवान् / प्रतंतनितवान् - प्रतन्तनितवती / प्रतंतनितवती
क्त
प्रतन्तनितः / प्रतंतनितः - प्रतन्तनिता / प्रतंतनिता
शानच्
प्रतन्तन्यमानः / प्रतंतन्यमानः - प्रतन्तन्यमाना / प्रतंतन्यमाना
यत्
प्रतन्तन्यः / प्रतंतन्यः - प्रतन्तन्या / प्रतंतन्या
घञ्
प्रतन्तनः / प्रतंतनः
प्रतन्तना / प्रतंतना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः