कृदन्तरूपाणि - अधि + तन् + यङ् - तनुँ विस्तारे - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधितन्तननम् / अधितंतननम्
अनीयर्
अधितन्तननीयः / अधितंतननीयः - अधितन्तननीया / अधितंतननीया
ण्वुल्
अधितन्तनकः / अधितंतनकः - अधितन्तनिका / अधितंतनिका
तुमुँन्
अधितन्तनितुम् / अधितंतनितुम्
तव्य
अधितन्तनितव्यः / अधितंतनितव्यः - अधितन्तनितव्या / अधितंतनितव्या
तृच्
अधितन्तनिता / अधितंतनिता - अधितन्तनित्री / अधितंतनित्री
ल्यप्
अधितन्तन्य / अधितंतन्य
क्तवतुँ
अधितन्तनितवान् / अधितंतनितवान् - अधितन्तनितवती / अधितंतनितवती
क्त
अधितन्तनितः / अधितंतनितः - अधितन्तनिता / अधितंतनिता
शानच्
अधितन्तन्यमानः / अधितंतन्यमानः - अधितन्तन्यमाना / अधितंतन्यमाना
यत्
अधितन्तन्यः / अधितंतन्यः - अधितन्तन्या / अधितंतन्या
घञ्
अधितन्तनः / अधितंतनः
अधितन्तना / अधितंतना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः