कृदन्तरूपाणि - अभि + कृष् + सन् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिचिकृक्षणम्
अनीयर्
अभिचिकृक्षणीयः - अभिचिकृक्षणीया
ण्वुल्
अभिचिकृक्षकः - अभिचिकृक्षिका
तुमुँन्
अभिचिकृक्षितुम्
तव्य
अभिचिकृक्षितव्यः - अभिचिकृक्षितव्या
तृच्
अभिचिकृक्षिता - अभिचिकृक्षित्री
ल्यप्
अभिचिकृक्ष्य
क्तवतुँ
अभिचिकृक्षितवान् - अभिचिकृक्षितवती
क्त
अभिचिकृक्षितः - अभिचिकृक्षिता
शतृँ
अभिचिकृक्षन् - अभिचिकृक्षन्ती
शानच्
अभिचिकृक्षमाणः - अभिचिकृक्षमाणा
यत्
अभिचिकृक्ष्यः - अभिचिकृक्ष्या
अच्
अभिचिकृक्षः - अभिचिकृक्षा
घञ्
अभिचिकृक्षः
अभिचिकृक्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः