कृदन्तरूपाणि - प्रति + कृष् + सन् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिचिकृक्षणम्
अनीयर्
प्रतिचिकृक्षणीयः - प्रतिचिकृक्षणीया
ण्वुल्
प्रतिचिकृक्षकः - प्रतिचिकृक्षिका
तुमुँन्
प्रतिचिकृक्षितुम्
तव्य
प्रतिचिकृक्षितव्यः - प्रतिचिकृक्षितव्या
तृच्
प्रतिचिकृक्षिता - प्रतिचिकृक्षित्री
ल्यप्
प्रतिचिकृक्ष्य
क्तवतुँ
प्रतिचिकृक्षितवान् - प्रतिचिकृक्षितवती
क्त
प्रतिचिकृक्षितः - प्रतिचिकृक्षिता
शतृँ
प्रतिचिकृक्षन् - प्रतिचिकृक्षन्ती
शानच्
प्रतिचिकृक्षमाणः - प्रतिचिकृक्षमाणा
यत्
प्रतिचिकृक्ष्यः - प्रतिचिकृक्ष्या
अच्
प्रतिचिकृक्षः - प्रतिचिकृक्षा
घञ्
प्रतिचिकृक्षः
प्रतिचिकृक्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः