कृदन्तरूपाणि - अधि + कृष् + सन् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिचिकृक्षणम्
अनीयर्
अधिचिकृक्षणीयः - अधिचिकृक्षणीया
ण्वुल्
अधिचिकृक्षकः - अधिचिकृक्षिका
तुमुँन्
अधिचिकृक्षितुम्
तव्य
अधिचिकृक्षितव्यः - अधिचिकृक्षितव्या
तृच्
अधिचिकृक्षिता - अधिचिकृक्षित्री
ल्यप्
अधिचिकृक्ष्य
क्तवतुँ
अधिचिकृक्षितवान् - अधिचिकृक्षितवती
क्त
अधिचिकृक्षितः - अधिचिकृक्षिता
शतृँ
अधिचिकृक्षन् - अधिचिकृक्षन्ती
शानच्
अधिचिकृक्षमाणः - अधिचिकृक्षमाणा
यत्
अधिचिकृक्ष्यः - अधिचिकृक्ष्या
अच्
अधिचिकृक्षः - अधिचिकृक्षा
घञ्
अधिचिकृक्षः
अधिचिकृक्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः