कृदन्तरूपाणि - अति + कृष् + सन् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिचिकृक्षणम्
अनीयर्
अतिचिकृक्षणीयः - अतिचिकृक्षणीया
ण्वुल्
अतिचिकृक्षकः - अतिचिकृक्षिका
तुमुँन्
अतिचिकृक्षितुम्
तव्य
अतिचिकृक्षितव्यः - अतिचिकृक्षितव्या
तृच्
अतिचिकृक्षिता - अतिचिकृक्षित्री
ल्यप्
अतिचिकृक्ष्य
क्तवतुँ
अतिचिकृक्षितवान् - अतिचिकृक्षितवती
क्त
अतिचिकृक्षितः - अतिचिकृक्षिता
शतृँ
अतिचिकृक्षन् - अतिचिकृक्षन्ती
शानच्
अतिचिकृक्षमाणः - अतिचिकृक्षमाणा
यत्
अतिचिकृक्ष्यः - अतिचिकृक्ष्या
अच्
अतिचिकृक्षः - अतिचिकृक्षा
घञ्
अतिचिकृक्षः
अतिचिकृक्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः