कृदन्तरूपाणि - निर् + कृष् + सन् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्चिकृक्षणम्
अनीयर्
निश्चिकृक्षणीयः - निश्चिकृक्षणीया
ण्वुल्
निश्चिकृक्षकः - निश्चिकृक्षिका
तुमुँन्
निश्चिकृक्षितुम्
तव्य
निश्चिकृक्षितव्यः - निश्चिकृक्षितव्या
तृच्
निश्चिकृक्षिता - निश्चिकृक्षित्री
ल्यप्
निश्चिकृक्ष्य
क्तवतुँ
निश्चिकृक्षितवान् - निश्चिकृक्षितवती
क्त
निश्चिकृक्षितः - निश्चिकृक्षिता
शतृँ
निश्चिकृक्षन् - निश्चिकृक्षन्ती
शानच्
निश्चिकृक्षमाणः - निश्चिकृक्षमाणा
यत्
निश्चिकृक्ष्यः - निश्चिकृक्ष्या
अच्
निश्चिकृक्षः - निश्चिकृक्षा
घञ्
निश्चिकृक्षः
निश्चिकृक्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः