कृदन्तरूपाणि - अभि + आङ् + कृष् + सन् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्याचिकृक्षणम्
अनीयर्
अभ्याचिकृक्षणीयः - अभ्याचिकृक्षणीया
ण्वुल्
अभ्याचिकृक्षकः - अभ्याचिकृक्षिका
तुमुँन्
अभ्याचिकृक्षितुम्
तव्य
अभ्याचिकृक्षितव्यः - अभ्याचिकृक्षितव्या
तृच्
अभ्याचिकृक्षिता - अभ्याचिकृक्षित्री
ल्यप्
अभ्याचिकृक्ष्य
क्तवतुँ
अभ्याचिकृक्षितवान् - अभ्याचिकृक्षितवती
क्त
अभ्याचिकृक्षितः - अभ्याचिकृक्षिता
शतृँ
अभ्याचिकृक्षन् - अभ्याचिकृक्षन्ती
शानच्
अभ्याचिकृक्षमाणः - अभ्याचिकृक्षमाणा
यत्
अभ्याचिकृक्ष्यः - अभ्याचिकृक्ष्या
अच्
अभ्याचिकृक्षः - अभ्याचिकृक्षा
घञ्
अभ्याचिकृक्षः
अभ्याचिकृक्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः