कृदन्तरूपाणि - सम् + प्र + कृष् + सन् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्प्रचिकृक्षणम् / संप्रचिकृक्षणम्
अनीयर्
सम्प्रचिकृक्षणीयः / संप्रचिकृक्षणीयः - सम्प्रचिकृक्षणीया / संप्रचिकृक्षणीया
ण्वुल्
सम्प्रचिकृक्षकः / संप्रचिकृक्षकः - सम्प्रचिकृक्षिका / संप्रचिकृक्षिका
तुमुँन्
सम्प्रचिकृक्षितुम् / संप्रचिकृक्षितुम्
तव्य
सम्प्रचिकृक्षितव्यः / संप्रचिकृक्षितव्यः - सम्प्रचिकृक्षितव्या / संप्रचिकृक्षितव्या
तृच्
सम्प्रचिकृक्षिता / संप्रचिकृक्षिता - सम्प्रचिकृक्षित्री / संप्रचिकृक्षित्री
ल्यप्
सम्प्रचिकृक्ष्य / संप्रचिकृक्ष्य
क्तवतुँ
सम्प्रचिकृक्षितवान् / संप्रचिकृक्षितवान् - सम्प्रचिकृक्षितवती / संप्रचिकृक्षितवती
क्त
सम्प्रचिकृक्षितः / संप्रचिकृक्षितः - सम्प्रचिकृक्षिता / संप्रचिकृक्षिता
शतृँ
सम्प्रचिकृक्षन् / संप्रचिकृक्षन् - सम्प्रचिकृक्षन्ती / संप्रचिकृक्षन्ती
शानच्
सम्प्रचिकृक्षमाणः / संप्रचिकृक्षमाणः - सम्प्रचिकृक्षमाणा / संप्रचिकृक्षमाणा
यत्
सम्प्रचिकृक्ष्यः / संप्रचिकृक्ष्यः - सम्प्रचिकृक्ष्या / संप्रचिकृक्ष्या
अच्
सम्प्रचिकृक्षः / संप्रचिकृक्षः - सम्प्रचिकृक्षा - संप्रचिकृक्षा
घञ्
सम्प्रचिकृक्षः / संप्रचिकृक्षः
सम्प्रचिकृक्षा / संप्रचिकृक्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः