कृदन्तरूपाणि - आङ् + कृष् + सन् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आचिकृक्षणम्
अनीयर्
आचिकृक्षणीयः - आचिकृक्षणीया
ण्वुल्
आचिकृक्षकः - आचिकृक्षिका
तुमुँन्
आचिकृक्षितुम्
तव्य
आचिकृक्षितव्यः - आचिकृक्षितव्या
तृच्
आचिकृक्षिता - आचिकृक्षित्री
ल्यप्
आचिकृक्ष्य
क्तवतुँ
आचिकृक्षितवान् - आचिकृक्षितवती
क्त
आचिकृक्षितः - आचिकृक्षिता
शतृँ
आचिकृक्षन् - आचिकृक्षन्ती
शानच्
आचिकृक्षमाणः - आचिकृक्षमाणा
यत्
आचिकृक्ष्यः - आचिकृक्ष्या
अच्
आचिकृक्षः - आचिकृक्षा
घञ्
आचिकृक्षः
आचिकृक्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः