कृदन्तरूपाणि - आङ् + कृष् + णिच् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आकर्षणम्
अनीयर्
आकर्षणीयः - आकर्षणीया
ण्वुल्
आकर्षकः - आकर्षिका
तुमुँन्
आकर्षयितुम्
तव्य
आकर्षयितव्यः - आकर्षयितव्या
तृच्
आकर्षयिता - आकर्षयित्री
ल्यप्
आकर्ष्य
क्तवतुँ
आकर्षितवान् - आकर्षितवती
क्त
आकर्षितः - आकर्षिता
शतृँ
आकर्षयन् - आकर्षयन्ती
शानच्
आकर्षयमाणः - आकर्षयमाणा
यत्
आकर्ष्यः - आकर्ष्या
अच्
आकर्षः - आकर्षा
युच्
आकर्षणा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः