कृदन्तरूपाणि - परि + आङ् + कृष् + सन् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्याचिकृक्षणम्
अनीयर्
पर्याचिकृक्षणीयः - पर्याचिकृक्षणीया
ण्वुल्
पर्याचिकृक्षकः - पर्याचिकृक्षिका
तुमुँन्
पर्याचिकृक्षितुम्
तव्य
पर्याचिकृक्षितव्यः - पर्याचिकृक्षितव्या
तृच्
पर्याचिकृक्षिता - पर्याचिकृक्षित्री
ल्यप्
पर्याचिकृक्ष्य
क्तवतुँ
पर्याचिकृक्षितवान् - पर्याचिकृक्षितवती
क्त
पर्याचिकृक्षितः - पर्याचिकृक्षिता
शतृँ
पर्याचिकृक्षन् - पर्याचिकृक्षन्ती
शानच्
पर्याचिकृक्षमाणः - पर्याचिकृक्षमाणा
यत्
पर्याचिकृक्ष्यः - पर्याचिकृक्ष्या
अच्
पर्याचिकृक्षः - पर्याचिकृक्षा
घञ्
पर्याचिकृक्षः
पर्याचिकृक्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः