कृदन्तरूपाणि - वि + आङ् + कृष् + सन् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
व्याचिकृक्षणम्
अनीयर्
व्याचिकृक्षणीयः - व्याचिकृक्षणीया
ण्वुल्
व्याचिकृक्षकः - व्याचिकृक्षिका
तुमुँन्
व्याचिकृक्षितुम्
तव्य
व्याचिकृक्षितव्यः - व्याचिकृक्षितव्या
तृच्
व्याचिकृक्षिता - व्याचिकृक्षित्री
ल्यप्
व्याचिकृक्ष्य
क्तवतुँ
व्याचिकृक्षितवान् - व्याचिकृक्षितवती
क्त
व्याचिकृक्षितः - व्याचिकृक्षिता
शतृँ
व्याचिकृक्षन् - व्याचिकृक्षन्ती
शानच्
व्याचिकृक्षमाणः - व्याचिकृक्षमाणा
यत्
व्याचिकृक्ष्यः - व्याचिकृक्ष्या
अच्
व्याचिकृक्षः - व्याचिकृक्षा
घञ्
व्याचिकृक्षः
व्याचिकृक्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः