कृदन्तरूपाणि - परि + कृष् + सन् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिचिकृक्षणम्
अनीयर्
परिचिकृक्षणीयः - परिचिकृक्षणीया
ण्वुल्
परिचिकृक्षकः - परिचिकृक्षिका
तुमुँन्
परिचिकृक्षितुम्
तव्य
परिचिकृक्षितव्यः - परिचिकृक्षितव्या
तृच्
परिचिकृक्षिता - परिचिकृक्षित्री
ल्यप्
परिचिकृक्ष्य
क्तवतुँ
परिचिकृक्षितवान् - परिचिकृक्षितवती
क्त
परिचिकृक्षितः - परिचिकृक्षिता
शतृँ
परिचिकृक्षन् - परिचिकृक्षन्ती
शानच्
परिचिकृक्षमाणः - परिचिकृक्षमाणा
यत्
परिचिकृक्ष्यः - परिचिकृक्ष्या
अच्
परिचिकृक्षः - परिचिकृक्षा
घञ्
परिचिकृक्षः
परिचिकृक्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः