कृदन्तरूपाणि - उत् + कृष् + सन् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्चिकृक्षणम्
अनीयर्
उच्चिकृक्षणीयः - उच्चिकृक्षणीया
ण्वुल्
उच्चिकृक्षकः - उच्चिकृक्षिका
तुमुँन्
उच्चिकृक्षितुम्
तव्य
उच्चिकृक्षितव्यः - उच्चिकृक्षितव्या
तृच्
उच्चिकृक्षिता - उच्चिकृक्षित्री
ल्यप्
उच्चिकृक्ष्य
क्तवतुँ
उच्चिकृक्षितवान् - उच्चिकृक्षितवती
क्त
उच्चिकृक्षितः - उच्चिकृक्षिता
शतृँ
उच्चिकृक्षन् - उच्चिकृक्षन्ती
शानच्
उच्चिकृक्षमाणः - उच्चिकृक्षमाणा
यत्
उच्चिकृक्ष्यः - उच्चिकृक्ष्या
अच्
उच्चिकृक्षः - उच्चिकृक्षा
घञ्
उच्चिकृक्षः
उच्चिकृक्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः