कृदन्तरूपाणि - वि + कृष् + सन् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विचिकृक्षणम्
अनीयर्
विचिकृक्षणीयः - विचिकृक्षणीया
ण्वुल्
विचिकृक्षकः - विचिकृक्षिका
तुमुँन्
विचिकृक्षितुम्
तव्य
विचिकृक्षितव्यः - विचिकृक्षितव्या
तृच्
विचिकृक्षिता - विचिकृक्षित्री
ल्यप्
विचिकृक्ष्य
क्तवतुँ
विचिकृक्षितवान् - विचिकृक्षितवती
क्त
विचिकृक्षितः - विचिकृक्षिता
शतृँ
विचिकृक्षन् - विचिकृक्षन्ती
शानच्
विचिकृक्षमाणः - विचिकृक्षमाणा
यत्
विचिकृक्ष्यः - विचिकृक्ष्या
अच्
विचिकृक्षः - विचिकृक्षा
घञ्
विचिकृक्षः
विचिकृक्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः