कृदन्तरूपाणि - वि + अप + आङ् + कृष् + सन् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
व्यपाचिकृक्षणम्
अनीयर्
व्यपाचिकृक्षणीयः - व्यपाचिकृक्षणीया
ण्वुल्
व्यपाचिकृक्षकः - व्यपाचिकृक्षिका
तुमुँन्
व्यपाचिकृक्षितुम्
तव्य
व्यपाचिकृक्षितव्यः - व्यपाचिकृक्षितव्या
तृच्
व्यपाचिकृक्षिता - व्यपाचिकृक्षित्री
ल्यप्
व्यपाचिकृक्षित्वा
क्तवतुँ
व्यपाचिकृक्षितवान् - व्यपाचिकृक्षितवती
क्त
व्यपाचिकृक्षितः - व्यपाचिकृक्षिता
शतृँ
व्यपाचिकृक्षन् - व्यपाचिकृक्षन्ती
शानच्
व्यपाचिकृक्षमाणः - व्यपाचिकृक्षमाणा
यत्
व्यपाचिकृक्ष्यः - व्यपाचिकृक्ष्या
अच्
व्यपाचिकृक्षः - व्यपाचिकृक्षा
घञ्
व्यपाचिकृक्षः
व्यपाचिकृक्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः