कृदन्तरूपाणि - अव + कृष् + सन् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवचिकृक्षणम्
अनीयर्
अवचिकृक्षणीयः - अवचिकृक्षणीया
ण्वुल्
अवचिकृक्षकः - अवचिकृक्षिका
तुमुँन्
अवचिकृक्षितुम्
तव्य
अवचिकृक्षितव्यः - अवचिकृक्षितव्या
तृच्
अवचिकृक्षिता - अवचिकृक्षित्री
ल्यप्
अवचिकृक्ष्य
क्तवतुँ
अवचिकृक्षितवान् - अवचिकृक्षितवती
क्त
अवचिकृक्षितः - अवचिकृक्षिता
शतृँ
अवचिकृक्षन् - अवचिकृक्षन्ती
शानच्
अवचिकृक्षमाणः - अवचिकृक्षमाणा
यत्
अवचिकृक्ष्यः - अवचिकृक्ष्या
अच्
अवचिकृक्षः - अवचिकृक्षा
घञ्
अवचिकृक्षः
अवचिकृक्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः