कृदन्तरूपाणि - अप + उत् + कृष् + सन् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपोच्चिकृक्षणम्
अनीयर्
अपोच्चिकृक्षणीयः - अपोच्चिकृक्षणीया
ण्वुल्
अपोच्चिकृक्षकः - अपोच्चिकृक्षिका
तुमुँन्
अपोच्चिकृक्षितुम्
तव्य
अपोच्चिकृक्षितव्यः - अपोच्चिकृक्षितव्या
तृच्
अपोच्चिकृक्षिता - अपोच्चिकृक्षित्री
ल्यप्
अपोच्चिकृक्ष्य
क्तवतुँ
अपोच्चिकृक्षितवान् - अपोच्चिकृक्षितवती
क्त
अपोच्चिकृक्षितः - अपोच्चिकृक्षिता
शतृँ
अपोच्चिकृक्षन् - अपोच्चिकृक्षन्ती
शानच्
अपोच्चिकृक्षमाणः - अपोच्चिकृक्षमाणा
यत्
अपोच्चिकृक्ष्यः - अपोच्चिकृक्ष्या
अच्
अपोच्चिकृक्षः - अपोच्चिकृक्षा
घञ्
अपोच्चिकृक्षः
अपोच्चिकृक्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः