कृदन्तरूपाणि - अप + उत् + कृष् + णिच्+सन् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपोच्चिकर्षयिषणम्
अनीयर्
अपोच्चिकर्षयिषणीयः - अपोच्चिकर्षयिषणीया
ण्वुल्
अपोच्चिकर्षयिषकः - अपोच्चिकर्षयिषिका
तुमुँन्
अपोच्चिकर्षयिषितुम्
तव्य
अपोच्चिकर्षयिषितव्यः - अपोच्चिकर्षयिषितव्या
तृच्
अपोच्चिकर्षयिषिता - अपोच्चिकर्षयिषित्री
ल्यप्
अपोच्चिकर्षयिष्य
क्तवतुँ
अपोच्चिकर्षयिषितवान् - अपोच्चिकर्षयिषितवती
क्त
अपोच्चिकर्षयिषितः - अपोच्चिकर्षयिषिता
शतृँ
अपोच्चिकर्षयिषन् - अपोच्चिकर्षयिषन्ती
शानच्
अपोच्चिकर्षयिषमाणः - अपोच्चिकर्षयिषमाणा
यत्
अपोच्चिकर्षयिष्यः - अपोच्चिकर्षयिष्या
अच्
अपोच्चिकर्षयिषः - अपोच्चिकर्षयिषा
घञ्
अपोच्चिकर्षयिषः
अपोच्चिकर्षयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः