कृदन्तरूपाणि - कृष् + णिच्+सन् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिकर्षयिषणम्
अनीयर्
चिकर्षयिषणीयः - चिकर्षयिषणीया
ण्वुल्
चिकर्षयिषकः - चिकर्षयिषिका
तुमुँन्
चिकर्षयिषितुम्
तव्य
चिकर्षयिषितव्यः - चिकर्षयिषितव्या
तृच्
चिकर्षयिषिता - चिकर्षयिषित्री
क्त्वा
चिकर्षयिषित्वा
क्तवतुँ
चिकर्षयिषितवान् - चिकर्षयिषितवती
क्त
चिकर्षयिषितः - चिकर्षयिषिता
शतृँ
चिकर्षयिषन् - चिकर्षयिषन्ती
शानच्
चिकर्षयिषमाणः - चिकर्षयिषमाणा
यत्
चिकर्षयिष्यः - चिकर्षयिष्या
अच्
चिकर्षयिषः - चिकर्षयिषा
घञ्
चिकर्षयिषः
चिकर्षयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः