कृदन्तरूपाणि - कृष् + यङ् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चरीकृषणम्
अनीयर्
चरीकृषणीयः - चरीकृषणीया
ण्वुल्
चरीकृषकः - चरीकृषिका
तुमुँन्
चरीकृषितुम्
तव्य
चरीकृषितव्यः - चरीकृषितव्या
तृच्
चरीकृषिता - चरीकृषित्री
क्त्वा
चरीकृषित्वा
क्तवतुँ
चरीकृषितवान् - चरीकृषितवती
क्त
चरीकृषितः - चरीकृषिता
शानच्
चरीकृष्यमाणः - चरीकृष्यमाणा
यत्
चरीकृष्यः - चरीकृष्या
घञ्
चरीकृषः
चरीकृषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः