कृदन्तरूपाणि - परि + आङ् + कृष् + यङ् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्याचरीकृषणम्
अनीयर्
पर्याचरीकृषणीयः - पर्याचरीकृषणीया
ण्वुल्
पर्याचरीकृषकः - पर्याचरीकृषिका
तुमुँन्
पर्याचरीकृषितुम्
तव्य
पर्याचरीकृषितव्यः - पर्याचरीकृषितव्या
तृच्
पर्याचरीकृषिता - पर्याचरीकृषित्री
ल्यप्
पर्याचरीकृष्य
क्तवतुँ
पर्याचरीकृषितवान् - पर्याचरीकृषितवती
क्त
पर्याचरीकृषितः - पर्याचरीकृषिता
शानच्
पर्याचरीकृष्यमाणः - पर्याचरीकृष्यमाणा
यत्
पर्याचरीकृष्यः - पर्याचरीकृष्या
घञ्
पर्याचरीकृषः
पर्याचरीकृषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः