कृदन्तरूपाणि - अप + कृष् + यङ् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपचरीकृषणम्
अनीयर्
अपचरीकृषणीयः - अपचरीकृषणीया
ण्वुल्
अपचरीकृषकः - अपचरीकृषिका
तुमुँन्
अपचरीकृषितुम्
तव्य
अपचरीकृषितव्यः - अपचरीकृषितव्या
तृच्
अपचरीकृषिता - अपचरीकृषित्री
ल्यप्
अपचरीकृष्य
क्तवतुँ
अपचरीकृषितवान् - अपचरीकृषितवती
क्त
अपचरीकृषितः - अपचरीकृषिता
शानच्
अपचरीकृष्यमाणः - अपचरीकृष्यमाणा
यत्
अपचरीकृष्यः - अपचरीकृष्या
घञ्
अपचरीकृषः
अपचरीकृषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः