कृदन्तरूपाणि - वि + प्र + कृष् + यङ् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विप्रचरीकृषणम्
अनीयर्
विप्रचरीकृषणीयः - विप्रचरीकृषणीया
ण्वुल्
विप्रचरीकृषकः - विप्रचरीकृषिका
तुमुँन्
विप्रचरीकृषितुम्
तव्य
विप्रचरीकृषितव्यः - विप्रचरीकृषितव्या
तृच्
विप्रचरीकृषिता - विप्रचरीकृषित्री
ल्यप्
विप्रचरीकृष्य
क्तवतुँ
विप्रचरीकृषितवान् - विप्रचरीकृषितवती
क्त
विप्रचरीकृषितः - विप्रचरीकृषिता
शानच्
विप्रचरीकृष्यमाणः - विप्रचरीकृष्यमाणा
यत्
विप्रचरीकृष्यः - विप्रचरीकृष्या
घञ्
विप्रचरीकृषः
विप्रचरीकृषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः