कृदन्तरूपाणि - वि + आङ् + कृष् + यङ् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
व्याचरीकृषणम्
अनीयर्
व्याचरीकृषणीयः - व्याचरीकृषणीया
ण्वुल्
व्याचरीकृषकः - व्याचरीकृषिका
तुमुँन्
व्याचरीकृषितुम्
तव्य
व्याचरीकृषितव्यः - व्याचरीकृषितव्या
तृच्
व्याचरीकृषिता - व्याचरीकृषित्री
ल्यप्
व्याचरीकृष्य
क्तवतुँ
व्याचरीकृषितवान् - व्याचरीकृषितवती
क्त
व्याचरीकृषितः - व्याचरीकृषिता
शानच्
व्याचरीकृष्यमाणः - व्याचरीकृष्यमाणा
यत्
व्याचरीकृष्यः - व्याचरीकृष्या
घञ्
व्याचरीकृषः
व्याचरीकृषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः