कृदन्तरूपाणि - वि + आङ् + कृष् + णिच्+सन् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
व्याचिकर्षयिषणम्
अनीयर्
व्याचिकर्षयिषणीयः - व्याचिकर्षयिषणीया
ण्वुल्
व्याचिकर्षयिषकः - व्याचिकर्षयिषिका
तुमुँन्
व्याचिकर्षयिषितुम्
तव्य
व्याचिकर्षयिषितव्यः - व्याचिकर्षयिषितव्या
तृच्
व्याचिकर्षयिषिता - व्याचिकर्षयिषित्री
ल्यप्
व्याचिकर्षयिष्य
क्तवतुँ
व्याचिकर्षयिषितवान् - व्याचिकर्षयिषितवती
क्त
व्याचिकर्षयिषितः - व्याचिकर्षयिषिता
शतृँ
व्याचिकर्षयिषन् - व्याचिकर्षयिषन्ती
शानच्
व्याचिकर्षयिषमाणः - व्याचिकर्षयिषमाणा
यत्
व्याचिकर्षयिष्यः - व्याचिकर्षयिष्या
अच्
व्याचिकर्षयिषः - व्याचिकर्षयिषा
घञ्
व्याचिकर्षयिषः
व्याचिकर्षयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः