कृदन्तरूपाणि - वि + कृष् + यङ् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विचरीकृषणम्
अनीयर्
विचरीकृषणीयः - विचरीकृषणीया
ण्वुल्
विचरीकृषकः - विचरीकृषिका
तुमुँन्
विचरीकृषितुम्
तव्य
विचरीकृषितव्यः - विचरीकृषितव्या
तृच्
विचरीकृषिता - विचरीकृषित्री
ल्यप्
विचरीकृष्य
क्तवतुँ
विचरीकृषितवान् - विचरीकृषितवती
क्त
विचरीकृषितः - विचरीकृषिता
शानच्
विचरीकृष्यमाणः - विचरीकृष्यमाणा
यत्
विचरीकृष्यः - विचरीकृष्या
घञ्
विचरीकृषः
विचरीकृषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः