कृदन्तरूपाणि - नि + कृष् + यङ् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निचरीकृषणम्
अनीयर्
निचरीकृषणीयः - निचरीकृषणीया
ण्वुल्
निचरीकृषकः - निचरीकृषिका
तुमुँन्
निचरीकृषितुम्
तव्य
निचरीकृषितव्यः - निचरीकृषितव्या
तृच्
निचरीकृषिता - निचरीकृषित्री
ल्यप्
निचरीकृष्य
क्तवतुँ
निचरीकृषितवान् - निचरीकृषितवती
क्त
निचरीकृषितः - निचरीकृषिता
शानच्
निचरीकृष्यमाणः - निचरीकृष्यमाणा
यत्
निचरीकृष्यः - निचरीकृष्या
घञ्
निचरीकृषः
निचरीकृषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः