कृदन्तरूपाणि - अनु + कृष् + यङ् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुचरीकृषणम्
अनीयर्
अनुचरीकृषणीयः - अनुचरीकृषणीया
ण्वुल्
अनुचरीकृषकः - अनुचरीकृषिका
तुमुँन्
अनुचरीकृषितुम्
तव्य
अनुचरीकृषितव्यः - अनुचरीकृषितव्या
तृच्
अनुचरीकृषिता - अनुचरीकृषित्री
ल्यप्
अनुचरीकृष्य
क्तवतुँ
अनुचरीकृषितवान् - अनुचरीकृषितवती
क्त
अनुचरीकृषितः - अनुचरीकृषिता
शानच्
अनुचरीकृष्यमाणः - अनुचरीकृष्यमाणा
यत्
अनुचरीकृष्यः - अनुचरीकृष्या
घञ्
अनुचरीकृषः
अनुचरीकृषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः