कृदन्तरूपाणि - अनु + कृष् + णिच्+सन् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुचिकर्षयिषणम्
अनीयर्
अनुचिकर्षयिषणीयः - अनुचिकर्षयिषणीया
ण्वुल्
अनुचिकर्षयिषकः - अनुचिकर्षयिषिका
तुमुँन्
अनुचिकर्षयिषितुम्
तव्य
अनुचिकर्षयिषितव्यः - अनुचिकर्षयिषितव्या
तृच्
अनुचिकर्षयिषिता - अनुचिकर्षयिषित्री
ल्यप्
अनुचिकर्षयिष्य
क्तवतुँ
अनुचिकर्षयिषितवान् - अनुचिकर्षयिषितवती
क्त
अनुचिकर्षयिषितः - अनुचिकर्षयिषिता
शतृँ
अनुचिकर्षयिषन् - अनुचिकर्षयिषन्ती
शानच्
अनुचिकर्षयिषमाणः - अनुचिकर्षयिषमाणा
यत्
अनुचिकर्षयिष्यः - अनुचिकर्षयिष्या
अच्
अनुचिकर्षयिषः - अनुचिकर्षयिषा
घञ्
अनुचिकर्षयिषः
अनुचिकर्षयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः