कृदन्तरूपाणि - परि + आङ् + कृष् + णिच्+सन् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्याचिकर्षयिषणम्
अनीयर्
पर्याचिकर्षयिषणीयः - पर्याचिकर्षयिषणीया
ण्वुल्
पर्याचिकर्षयिषकः - पर्याचिकर्षयिषिका
तुमुँन्
पर्याचिकर्षयिषितुम्
तव्य
पर्याचिकर्षयिषितव्यः - पर्याचिकर्षयिषितव्या
तृच्
पर्याचिकर्षयिषिता - पर्याचिकर्षयिषित्री
ल्यप्
पर्याचिकर्षयिष्य
क्तवतुँ
पर्याचिकर्षयिषितवान् - पर्याचिकर्षयिषितवती
क्त
पर्याचिकर्षयिषितः - पर्याचिकर्षयिषिता
शतृँ
पर्याचिकर्षयिषन् - पर्याचिकर्षयिषन्ती
शानच्
पर्याचिकर्षयिषमाणः - पर्याचिकर्षयिषमाणा
यत्
पर्याचिकर्षयिष्यः - पर्याचिकर्षयिष्या
अच्
पर्याचिकर्षयिषः - पर्याचिकर्षयिषा
घञ्
पर्याचिकर्षयिषः
पर्याचिकर्षयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः