कृदन्तरूपाणि - वि + अप + कृष् + णिच्+सन् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
व्यपचिकर्षयिषणम्
अनीयर्
व्यपचिकर्षयिषणीयः - व्यपचिकर्षयिषणीया
ण्वुल्
व्यपचिकर्षयिषकः - व्यपचिकर्षयिषिका
तुमुँन्
व्यपचिकर्षयिषितुम्
तव्य
व्यपचिकर्षयिषितव्यः - व्यपचिकर्षयिषितव्या
तृच्
व्यपचिकर्षयिषिता - व्यपचिकर्षयिषित्री
ल्यप्
व्यपचिकर्षयिष्य
क्तवतुँ
व्यपचिकर्षयिषितवान् - व्यपचिकर्षयिषितवती
क्त
व्यपचिकर्षयिषितः - व्यपचिकर्षयिषिता
शतृँ
व्यपचिकर्षयिषन् - व्यपचिकर्षयिषन्ती
शानच्
व्यपचिकर्षयिषमाणः - व्यपचिकर्षयिषमाणा
यत्
व्यपचिकर्षयिष्यः - व्यपचिकर्षयिष्या
अच्
व्यपचिकर्षयिषः - व्यपचिकर्षयिषा
घञ्
व्यपचिकर्षयिषः
व्यपचिकर्षयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः